श्री देवी कीलक स्तोत्रम् | Shree Devi Kilak Stotram | Durga Saptashati Stotram | Durga Stotram
YouTube Viewers YouTube Viewers
9.02M subscribers
3,589 views
0

 Published On Apr 15, 2024

Shree Devi Kilak Stotram | श्री देवी कीलक स्तोत्रम् | Mata Bhajan | Mata Rani Ke Bhajan@bhajanindia

🔔 Click To Subscribe:    / @bhajanindia   and start your day with "Bhajan India" to bring peace to your soul.



Saraswati Mata Bhajan Video :
🙏नील सरस्वती स्तोत्रम् :    • नील सरस्वती स्तोत्रम् Neela Saraswati...  
🙏जय सरस्वती माता आरती :    • जय सरस्वती माता आरती Jai Saraswati Ma...  
🙏Om Shreem Hreem :    • Om Shreem Hreem Saraswatyai Namah  | ...  
🙏शारदा स्तोत्रम् :    • शारदा स्तोत्रम् Sharada Strotam | Sha...  



Credits:
Singer: Abhilasha Challam
Lyrics: Traditional
Music: Kashyap Vora
Music Label: Wings Music
© & ℗ Wings Entertainment Ltd

अथ कीलकस्तोत्रम्
॥ Atha Kilakam ॥
ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः,
Om Asya Shrikilakamantrasya Shiva Rishih,Anushtup Chhandah,

श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं
Shri Mahasaraswati Devata,Shri Jagadambaprityartham

सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
Saptashatipathangatvena Jape Viniyogah।

ॐ नमश्चण्डिकायै ।
Om Namashchandikayai॥

मार्कण्डेय उवाच ।
Markandeya Uvacha

ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
Om Vishuddhagyanadehaya Trivedidivyachakshushe।

श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १॥
Shreyahpraptinimittaya Namah Somardhadharine॥1॥

सर्वमेत द्विजानीयान्मन्त्राणामभि कीलकम् ।
Sarvameta Dvijaniyanmantranamabhi Kilakam।

सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः ॥ २॥
Soapi Kshemamavapnoti Satatam Japyatatparah॥2॥

सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि ।
Siddhyantyuchchatanadini Vastuni Sakalanyapi।

एतेन स्तुवतां देवीं स्तोत्रमात्रेण सिद्धयति ॥ ३॥
Etena Stuvatam Devi Stotramatrena Siddhyati॥3॥

न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते ।
Na Mantro Naushadham Tatra Na Kinchidapi Vidyate।

विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ॥ ४॥
Vina Japyena Siddhyeta Sarvamuchchatanadikam॥4॥

समग्राण्यपि सिद्ध्यंति लोकशङ्कामिमां हरः ।
Samagranyapi Siddhyanti Lokashankamimam Harah।

कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५॥
Kritva Nimantrayamasa Sarvamevamidam Shubham॥5॥

स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः ।
Stotram Vai Chandikayastu Tachcha Guptam Chakara Sah।

समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् ॥ ६॥
Samaptirna Cha Punyasya Tam Yathavanniyantranam॥6॥

सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ।
Soapi Kshemamavapnoti Sarvamevam Na Sanshayah।

कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ७॥
Krishnayam Va Chaturdashyamashtamyam Va Samahitah॥7॥

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
Dadati Pratigrihnati Nanyathaisha Prasidati।

इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥ ८॥
Itthanrupena Kilena Mahadevena Kilitam॥8॥

यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम् ।
Yo Nishkilam Vidhayainam Nityam Japati Sansphutam।

स सिद्धः स गणः सोऽपि गन्धर्वो जायते नर: ॥ ९॥
Sa Siddhah Sa Ganah Soapi Gandharvo Jayate Narah॥9॥

न चैवाप्यटतस्तस्य भयं क्वापीह जायते ।
Na Chaivapyatatastasya Bhayam Kvapiha Jayate।

नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ॥ १०॥
Napamrityuvasham Yati Mrito Mokshamavapnuyat॥10॥

ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
Gyantva Prarabhya Kurvita Na Kurvano Vinashyati।

ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥ ११॥
Tato Jnatvaiva Sampannamidam Prarabhyate Budhaih॥11॥

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
Saubhagyadi Cha Yatkinchid Drishyate Lalanajane।

तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम् ॥ १२॥
Tatsarvam Tatprasadena Tena Japyamidam Shubham॥12॥

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
Shanaistu Japyamaneasmin Stotre Sampattiruchchakaih।

भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३॥
Bhavatyeva Samagrapi Tatah Prarabhyameva Tat॥13॥

ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पद: ।
Aishvaryam Yatprasadena Saubhagyarogyasampadah।

शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥ॐ॥ १४॥
Shatruhanihparo Mokshah Stuyate Sa Na Kim Janaih॥14॥

॥ इति देव्या: कीलकस्तोत्रं सम्पूर्णम् ॥
॥ Iti Devyah Kilakastotram Sampurnam ॥

show more

Share/Embed