श्री दुर्गा सप्तशती रात्रिसूक्तम | Shree Durgasaptshati Ratri Suktam | Durga Saptashati
YouTube Viewers YouTube Viewers
9.02M subscribers
3,459 views
0

 Published On Apr 18, 2024

Shree Durgasaptshati Ratri Suktam श्री दुर्गा सप्तशती रात्रिसूक्तम | Tantrokt Ratri Suktam | तंत्रोक्त रात्रि सूक्तम् | Durga Saptashati | Mata Mantra @bhajanindia

🔔 Click To Subscribe:    / @bhajanindia   and start your day with "Bhajan India" to bring peace to your soul.


Mata Bhajans Videos:
🙏 Neela Saraswati Stotram :    • नील सरस्वती स्तोत्रम् Neela Saraswati...  
🙏Maiya Kholde Apne Dware :    / bhv_o-y8hy  
🙏भोर भयी दिन चढ़ गया मेरी अम्बे :    • Ambe Maa Aarti : Bhor Bhayi Din Chad ...  
🙏Jai Ambe Gauri Fast Aarti:    • Jai Ambe Gauri  | Durga Ji Ki Aarti |...  
🙏Non Stop Mata Bhajan :    • नॉनस्टॉप माता भजन Non Stop Mata Bhaja...  

Credits:
Singer: bhilasha Chellam
Lyrics: Traditional
Music: Kashyap Vora
Music Label: Wings Music
© & ℗ Wings Entertainment Ltd

Lyrics:
अथ तन्त्रोक्तं रात्रिसूक्तम्
॥ Atha Tantroktam Ratrisuktam ॥

ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।
Om Vishveshvarim Jagaddhatrim Sthitisanharakarinim ।

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १॥
Nidram Bhagavatim Vishnoratulam Tejasah Prabhuh ॥1॥

ब्रह्मोवाच
Brahmovacha

त्वं स्वाहा त्वं स्वधात्वं हि वषट्कारः स्वरात्मिका ।
Tvam Svaha Tvam Svadhatvam Hi Vashatkarah Svaratmika ।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २॥
Sudha Tvamakshare Nitye Tridha Matratmika Sthita॥2॥

अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः ।
Ardhamatra Sthita Nitya Yanuchcharya Visheshatah ।

त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा ॥ ३॥
Tvameva Sandhya Savitri Tvam Devi Janani Para ॥3॥


त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ।
Tvayaitaddharyate Vishvam Tvayaitatsrijyate Jagat ।

त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥ ४॥
Tvayaitatpalyate Devi Tvamatsyante Cha Sarvada ॥4॥

विसृष्टौ सृष्टिरूपात्वम् स्थितिरूपा च पालने ।
Visrishtau Srishtirupa Tvam Sthitirupa Cha Palane ।

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥ ५॥
Tatha Samhritirupante Jagatoasya Jaganmaye ॥5॥

महाविद्या महामाया महामेधा महास्मृतिः ।
Mahavidya Mahamaya Mahamedha Mahasmritih ।

महामोहा च भवती महादेवी महासुरी ॥ ६॥
Mahamoha Cha Bhavati Mahadevi Mahasuri ॥6॥

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
Prakritistvam Cha Sarvasya Gunatrayavibhavini ।

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥ ७॥
Kalaratrirmaharatrirmoharatrishcha Daruna ॥7॥

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
Tvam Shristvamishvari Tvam Hristvam Buddhirbodhalakshana ।

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ॥ ८॥
Lajja Pushtistatha Tushtistvam Shantih Kshantireva Cha ॥8॥

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
Khadgini Shulini Ghora Gadini Chakrini Tatha ।

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ॥ ९॥
Shankhini Chapini Banabhushundiparighayudha ॥9॥

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।
Saumya Saumyatarasheshasaumyebhyastvatisundari ।

परापराणां परमा त्वमेव परमेश्वरी ॥ १०॥
Paraparanam Parama Tvameva Parameshvari ॥10॥


यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
Yachcha Kinchit Kvachidvastu Sadasadvakhilatmike ।

तस्य सर्वस्य या शक्तिः सात्वं किं स्तूयसे तदा ॥ ११॥
Tasya Sarvasya Ya Shaktih Sa Tvam Kim Stuyase Tada ॥11॥

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
Yaya Tvaya Jagatsrashta Jagatpatyatti Yo Jagat ।

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ १२॥
Soapi Nidravasham Nitah Kastvam Stotumiheshvarah ॥12॥

विष्णुः शरीरग्रहणमहमीशान एव च ।
Vishnuh Shariragrahanamahamishana Eva Cha ।

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् ॥ १३॥
Karitaste Yatoatastvam Kah Stotum Shaktiman Bhavet ॥13॥

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
Sa Tvamittham Prabhavaih Svairudarairdevi Sanstuta ।

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ १४॥
Mohayaitau Duradharshavasurau Madhukaitabhau ॥14॥

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।
Prabodham Cha Jagatsvami Niyatamachyuto Laghu ।

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १५॥
Bodhashcha Kriyatamasya Hantumetau Mahasurau ॥15॥

॥ इति तन्त्रोक्तं रात्रिसूक्तम् सम्पूर्णम् ॥
॥ Iti Tantrokt Ratrisuktam Sampurnam ॥

show more

Share/Embed