देव्यपराध क्षमापन स्तोत्रम् | Devyaparadha Kshamapan Stotram | Durga Saptshati | Bhakti Songs
YouTube Viewers YouTube Viewers
9.02M subscribers
2,921 views
0

 Published On Apr 8, 2024

देव्यपराध क्षमापन स्तोत्रम् | Devi Aparadha Kshamapana Stotram | Mata Bhajan | Mata Songs@bhajanindia

🔔 Click To Subscribe:    / @bhajanindia   and start your day with "Bhajan India" to bring peace to your soul.

Credits:
Singer: Abhilasha Chellam
Lyrics: Traditional
Music: Kashyap Vora
Music Label: Wings Music
© & ℗ Wings Entertainment Ltd

Lyrics :
देव्यपराध क्षमापन स्तोत्रम्
Devyparadh Kshmapan Stotram
॥ अथ देव्यपराधक्षमापन स्तोत्रम् ॥
Atha Devyparadh Kshmapan Stotram

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
Na Mantram No Yantram Tadapi Cha Na Jaane Stutimaho
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः
Na Chaahvaanam Dhyaanam Tadapi Cha Na Jaane Stutikathaah |

न जाने मुद्रास्ते तदपि च न जाने विलपनं
Na Jaane Mudraaste Tadapi Cha Na Jaane Vilapanam

परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १॥
Param Jaane Maatastvadanusaranam Kleshaharanam || 1 ||

विधेरज्ञानेन द्रविणविरहेणालसतया
Vidheragyaanena Dravinavirahenaalasatayaa,

विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
Vidheyaashakyatvaattava Charanayoryaa Chyutirabhut |

तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
Tadetat Kshantavyam Janani Sakaloddhaarini Shive,


कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २॥
Kuputro Jaayeta Kvachidapi Kumaataa Na Bhavati || 2 ||

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
Pruthivyaam Putraaste Janani Bahavah Santi Saralaah
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
Param Teshaam Madhye Viralataraloham Tava Sutah |


मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
Madiyoyam Tyaagah Samuchitamidam No Tava Shive,

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३॥
Kuputro Jaayeta Kvachidapi Kumaataa Na Bhavati || 3 ||


जगन्मातर्मातस्तव चरणसेवा न रचिता
Jaganmaatarmaatastava Charanasevaa Na Rachitaa,

न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
Na Vaa Dattam Devi Dravinamapi Bhuyastava Mayaa |

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
Tathaapi Tvam Sneham Mayi Nirupamam Yatprakurushe,

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४॥
Kuputro Jaayeta Kvachidapi Kumaataa Na Bhavati || 4 ||


परित्यक्ता देवा विविधविधसेवाकुलतया
Parityaktvaa Devaan Vividhavidhisevaakulatayaa,

मया पञ्चा शीतेरधिकमपनीते तु वयसि ।
Mayaa Panchaashiteradhikamapanite Tu Vayasi |

इदानीं चेन्मातस्तव यदि कृपा नापि भविता
Idaaneem Chenmaatastava Yadi Krupaa Naapi Bhavitaa,

निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ५॥
Niraalambo Lambodarajanani Kam Yaami Sharanam || 5 ||


श्वपाको जल्पाको भवति मधुपाकोपमगिरा
Shvapaako Jalpaako Bhavati Madhupaakopamagiraa,
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
Niraatanko Ranko Viharati Chiram Kotikanakaih |

तवापर्णे कर्णे विशति मनु वर्णे फलमिदं
Tavaaparne Karne Vishati Manuvarne Phalamidam,
जनः को जानीते जननि जननीयं जपविधौ ॥ ६॥
Janah Ko Jaaneete Janani Japaniyam Japavidhou || 6 ||


चिताभस्मालेपो गरलमशनं दिक्पटधरो
Chitaabhasmaalepo Garalamashanam Dikpatadharo,

जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
Jataadhaari Kanthe Bhujagapatihaari Pashupatih |
कपाली भूतेशो भजति जगदीशैकपदवीं
Kapaali Bhutesho Bhajati Jagadeeshaikapadavim,
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७॥
Bhavaani Tvatpaanigrahana Paripaateephalamidam || 7 ||



न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
Na Mokshasyaakaankshaa Bhavavibhavavaanchaapi Cha Na Me,

न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
Na Vigyanaapekshaa Shashimukhi Sukhechaapi Na Punah |

अतस्त्वां संयाचे जननि जननं यातु मम वै
Atastvaam Sanyaache Janani Jananam Yaatu Mama Vai,

मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८॥
Mrudaani Rudraani Shiva Shiva Bhavaaneeti Japatah || 8 ||


नाराधितासि विधिना विविधोपचारैः
Naaraadhitaasi Vidhinaa Vividhopachaaraih,

किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
Kim Rukshachintanaparairna Krutam Vachobhih |

श्यामे त्वमेव यदि किञ्चन मय्यनाथे
Shyaame Tvameva Yadi Kinchana Mayyanaathe,

धत्से कृपामुचितमम्ब परं तवैव ॥ ९॥
Dhatse Krupaamuchitamamba Param Tavaiva || 9 ||


आपत्सु मग्नः स्मरणं त्वदीयं
Aapatsu Magnah Smaranam Tvadeeyam,

करोमि दुर्गे करुणार्णवेशि ।
Karomi Durge Karunaarnaveshi |

नैतच्छठत्वं मम भावयेथाः
Naitacchathatvam Mama Bhaavayethaah,

क्षुधातृषार्ता जननीं स्मरन्ति ॥ १०॥
Kshudhaatrushaartaa Jananim Smaranti || 10 ||

जगदम्ब विचित्र मत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
Jagadamba Vichitramatra Kim,

अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ॥ ११॥
Aparaadhaparamparaaparam,


मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
Matsamah Paataki Naasti Paapaghni Tvatsamaa Na Hi |

एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥ १२॥
Evam Jnaatvaa Mahaadevi Yathaayogyam Tathaa Kuru || 12 ||

इति श्री शंकराचार्यविरचितम् देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम् ।
|| Iti Shree Shankaraachaarya Virachitam Devyaparaadha Kshamaapana Stotram Sampurnam ||

show more

Share/Embed